Garbha-saṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गर्भ-सङ्‍ग्रहः

garbha-saṅgrahaḥ|



namo mahākāruṇikāya |



trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ|

kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ ||1||



rāgadveṣāditastāni jātāni kleśahetutaḥ|

teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā||2||



dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ|

nityavibhvaikatādyāśca samastotpādahetavaḥ||3||



bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ|

pratītyādisuyuktīnām abhyāsairvinivārayet||4||



bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān|

sarvalakṣaṇahīnena cākāśena samaṃ bhajet||5||



vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat|

duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam||6||



svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet|

bodhicaryāmahāvīciṣaṭpāramitādikam||7||



dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet|

dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca||8||



trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam|

nabhovacchūnyatāyāścānābhogakaruṇāmbudāt||9||



dvikāyāmṛtadhārābhirātridhātu sadā''rdrayan|

bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet||10||



hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam|

kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā||11||



durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ|

padānucchedaśakyatvāt sanmitraṃ hi samāśrayet||12||



atyantavīryacittena prapātaṃ smaratā bhṛśam|

saṅgṛhīto'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā||13||



snehainaitatkṛtātpuṇyāt sattvāḥ sarve'pi durbhagāḥ|

bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā||14||



garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ||